पंचामृत अभिषेक पाठ part 5( Panchamrut Abhisheka Path)

 पंचामृत अभिषेक पाठ


श्रीमज्जिनेन्द्रमभिवन्द्य जगत्त्रयेशं, स्याद्वादनायकमनन्तचतुष्टयार्हम्  
श्रीमूलसंघसुदृशां सुकृतैकहेतुर्जेनेन्द्रयज्ञविधिरेष मयाभ्यधायि ।। १ ।। 
ॐ ह्रीं श्रीं भूः स्वाहा स्नपनप्रस्तावनाय पुष्पांजलिः ।। 


(नीचे लिखे श्लोक को पढ़कर आभूषण और यत्क्षेपवीत धारण करना ) 

श्रीमन्मन्दरसुन्दरे (मस्तके) शुचिजललैर्धीतैः सदर्भाक्षतैः,
पीठे मुक्तिवरं निधाय रचितं तत्पादपद्मराजः ।
इन्द्रोऽहं निजभूषणार्थकमिदं यज्ञोपवीतं दधे,
मुद्रांककणशेखराम्यपि तथा जन्माभिषेकोत्सवे ।। २ ।।

ॐ ह्रीं श्वेतवर्णे सर्वोपद्रवहारिणि सर्वजनमनोरंजिनी परिधानोत्तरीयं धारिणि हं हं झं झं 
सं सं तं तं पं पं परिधानोत्तरीयं धारयामि स्वाहा ।
ॐ नमो परमशान्ताय शांतिकराय पवित्रीकृताय अहं रत्नत्रयस्वरूपं यज्ञोपवीतं धारयामि 
मम गात्रं पवित्रं भवतु ह्रीं नमः स्वाहा।

( तिलक लगाने का श्लोक )


सौगंध्यसंगतमधुव्रतझङ्कृतेन, संवर्ण्यमानमिव गंधमनिंद्यमादौ ।
आरोपयामि विबुधेश्वरवृन्दवन्यं पादारविंदमभिवंद्य जिनोत्तमानाम् ।। ३ । ।

(भूमि प्रक्षालन का श्लोक )

ये सन्ति केचिदिह दिव्यकुलप्रसूता, नागा प्रभूतबलदर्पयुता भुवोऽधः ।
संरक्षणार्थममृतेन शुभेन तेषां, प्रक्षालयामि पुरतः स्नपनस्य भूमिम् ।। ४ ।। 
ॐ ह्रीं जलेन भूमिशुद्धिं करोमि स्वाहा ।।

 (पीठ प्रक्षालन का श्लोक )

क्षीरार्णवस्य पयसां शुचिभिः प्रवाहैः, प्रक्षालितं सुरवरैर्यदनेकवारम् ।
अत्युत्तममद्य तदहं जिनपादपीठं, प्रक्षालयामि भवसम्भवतापहारि ।। ५ ।।
ॐ ह्रां ह्रीं हूं हीं हः नमोहिते भगवते श्रीमते पवित्रत्तरजलेन पीठप्रक्षालनं करोमि स्वाहा ।।

(पीठ पर श्रीकार वर्ण लेखन)

श्रीशारदा सुमुखनिर्गतबीजवर्ण श्रीमंगलीकवर सर्वजनस्य नित्यं ।
श्रीमत्स्वयं क्षपति तस्य विनाशविघ्नं श्रीकारवर्णलिखितं जिनभद्रपीठे ।। ६ ।।
ॐ ह्रीं श्रीकारलेखनं करोमि स्वाहा ।।

(अग्निप्रज्वालन किया)

दुरन्तमोहसन्तानकान्तारदहनक्षमम्
दः प्रज्वालयाम्यग्नि ज्वालापल्लविताम्बरम् ।। ७ ।। 
ॐ ह्रीं अग्नि प्रज्वालयामि स्वाहा ।।

( दशदिक्पाल को आह्वान )

इन्द्राग्निदण्डधरनैर्ऋतपाशपाणि- वायूत्तरेण शशिमौलिफणीन्द्रचन्द्राः ।
आगत्य यूयमिह सानुचराः सचिह्नाः । स्वं स्वं प्रतीच्छत बलिं जिनपाभिषेके ।। ८ । 

(दशदिक्पाल के मंत्र )

ॐ आं कौं ह्रीं इन्द्र आगच्छ आगच्छ, इन्द्राय स्वाहा ।। 1।।
ॐ आं कों ह्रीं अग्ने आगच्छ आगच्छ, अग्नये स्वाहा ।। २ ।।
ॐ आं ॐ आं कीं ह्रीं यम आगच्छ आगच्छ, यमाय स्वाहा ।। ३ ।।
ॐ आं कों ह्रीं नैर्ऋत आगच्छ आगच्छ, नैर्ऋताय स्वाहा ।। ४ ।।
ॐ आं कों ह्रीं वरुण आगच्छ आगच्छ, वरुणाय स्वाहा ।। ५ ।। 
ॐ आं कों ह्रीं पवन आगच्छ आगच्छ, पवनाय स्वाहा ।। ६ ।।
ॐ आं कों ॐ आं कौं ह्रीं कुबेर आगच्छ आगच्छ, कुबेराय स्वाहा ।। ७ ।।
ॐ आं कौं ह्रीं ऐशान आगच्छ आगच्छ, ऐशानाय स्वाहा ।। ६ ।।
ॐ आं कौं ह्रीं धरणेंद्र आगच्छ आगच्छ, धरणेंद्राय स्वाहा ।। ६ ।।
ॐ आं कीं ह्रीं सोम आगच्छ आगच्छ, सोमाय स्वाहा ।। १० ।।

नाथ त्रिलोकहिताय दशप्रकार- धर्माम्बुवृष्टिपरिषिक्तजगत्त्रयाय ।
अर्ध महार्घगुणरत्नमहार्णवाय,तुभ्यं ददामि कुसुमैर्विशदाक्षतैश्व ।। 

ॐ ह्रीं इन्द्रादिदशदिक्पालकेभ्यो इदं अयं पायं गंध दीपं धूपं धरं बलिं 
स्वस्तिकं अक्षतं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा ।। 

( क्षेत्रपाल को अर्थ )

भो क्षेत्रपाल । जिनप्रतिमांकभाल । दंष्ट्राकराल जिनशासनरक्षपाल ।
तैलाहिजन्मगुडचन्दनपुष्पधूपै- भोंग प्रतीच्छ जगदीश्वर यज्ञकाले ।।

विमलसलिलधारामोदगन्धाक्षतोषैः, प्रसवकुलनिवेधैर्दीपपूपैः फलीपैः ।
पटपटुतरौघैः वस्त्रसद्भूषणौघैः जिनपतिपदभक्त्या ब्रह्मणं प्रार्थयामि ।। 

ॐ आं को अत्रस्य विजयभद्र- वीरभद्र-मणिभद्र-भैरवापराजित - पंचक्षेत्रपालाः 
इदं अर्ध्य पार्थ गंध दीपं भूपं चरुं बलिं स्वस्तिकं अक्षतं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा !!

(दिक्पाल और क्षेत्रपाल को पुष्पांजली)

जन्मोत्सवादिसमयेषु यदीयकीर्ति, सेन्द्राः सुराः प्रमदभारनता स्तुवन्ति ।
तस्याग्रतो जिनपतेः परया विशुद्धया पुष्पांजलिं मलयजार्द्धमुपाक्षिपेऽहम् ।। ११ ।।
 
(भगवान विराजमान करेंगे) इति पुष्पांजलिं क्षिपेत् ।

(कलशस्थापन और कलशों में जलधार देना)

सत्पल्लवार्चितमुखान् कलधौतरुप्य- ताम्रारकूटघटितान् पयसा सुपूर्णान् ।
संवाहूयतामिव गतांश्चतुरः समुद्रान् संस्थापयामि कलशान जिनवेदिकान्ते ।।

ॐ ह्रां ह्रीं हूं हैं नमोऽर्हते भगवते श्रीमते पद्म महापद्म तिगिंच्छ

केशरी महापुण्डरीक पुण्डरीक गंगा सिन्धु रोहिद्रोहितास्या हरिद्धरिकान्ता सीता सीतोदा नारी नरकान्ता सुवर्णकूला स्वयंकूला रक्ता रक्तोदा क्षीराम्भोनिधिशुद्धजलं सुवर्णघटं प्रक्षालितं परिपूरितं नवरत्नगंधपुष्पाक्ष

- ताभ्यर्चितमामोदकं पवित्रं कुरु कुरु ह्रीं ह्रीं वं मं हं सं तं पं द्रां द्रीं अ सिं आ उ सा नमः स्वाहा।

(अभिषेक के लिये प्रतिमा जी को अर्ध चढ़ाना)

उवकचन्दनतंदुलपुष्पकैश्यरुसुदीपसुषूपफलार्थकैः ।
धवलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणे अन्तानन्तज्ञानशक्तये अष्टादशदोषरहिताय

षट्चत्वारिंशद गुणसहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा ।।

(बिम्बस्थापना)

यं पांडकामलशिलागतमादिदेव मस्नापयन् सुरवराः सुरीलमूर्ध्नि ।
कल्याणमीप्सुरहमक्षततोयपुष्पैः संभावयामि पुर एव तदीयविम्बम् ।। 
ॐ ह्रीं श्रीं क्लीं ऐं अहं श्रीवर्णे प्रतिमास्थापनं करोमि स्वाहा । 

(मुद्रिकास्वीकार)

प्रत्युप्तनीलकुलिशोपलपद्मराग-निर्यत्करप्रकरबद्धसुरेन्द्रचापम् । 
जैनाभिषेकसमयेऽङ्गुलिपर्वमूले । रत्नाङ्गुलीयकमहं विनिवेशयामि ।। 
ॐ ह्रीं श्रीं क्लीं ऐं अर्ह अ सि आ उ सा नमः मुद्रिकापारणं ।।

( जलाभिषेक १)

दूरावनम्रसुरनाथकिरीटकोटि- संलग्नरनकिरणच्छविधूसरांघ्रिम्
प्रस्वेदतापमलमुक्तमपि प्रकृष्ट- भक्त्या जलैर्जिनपतिं बहुधाभिषिंचे ।। 

मंत्र-  ॐ ह्रीं श्रीं क्लीं ऐं अहं वं मं हं सं तं पं वं वं मं मं हं
हं सं सं तं तं झं झं इवीं इवीं क्ष्वीं क्ष्वीं द्रां द्रां ह्रीं ह्रीं द्रावय द्रावय
ॐ नमोऽर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।
 
मंत्र-  ॐ ह्रीं श्रीमंत भगवंतं कृपालसन्तं वृषभादि वर्धमानान्तं

चतुर्विंशतितीर्थंकरपरमदेवं आद्यानां आये जम्बूद्वीपे भरतक्षेत्रे आर्यखंडे- देशे- -नाम नगरे एतद् जिनचैत्यालये सं मासोत्तम मासे -पक्षे तिथौ वासरे प्रशस्त ग्रहलग्न - होरायां मुनि आर्यिका श्रावक- श्राविकाणाम् सकलकर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा । इति जलस्नपनम् ।

नोट : पिछले पृष्ठ के मन्त्र संख्या १३ में से कोई एक मंत्र बोलना चाहिये। अर्ध उदक चंदन अर्ध निर्वपामीति स्वाहा ।।

(शर्करारसाभिषेक २)


मुक्त्यंगनानविकीर्यमाणैः पिष्टार्यकर्पूररजोविलासैः । 
माधुर्यधुर्यैर्वरशर्कराचैर्भक्त्या जिनस्य वरसंस्नपनं करोमि ।।

मंत्र- ॐ ह्रीं -- इति शर्करास्नपनम् ।
अर्ध- उदकचन्दन  अर्धं निर्वपामीति स्वाहा ।।

भक्त्या ललाटतटदेशनिवेशितोष्यैः, हस्तैः स्तुता सुरवरासुरमर्यनायैः ।
तत्कालपीलितमहेक्षुरसस्य धारा, सचः पुनातु जिनबिम्बगतैव युष्मान् ।।
 

मंत्र- ॐ ह्रीं इति इक्षुरसस्नपनम् । 
अर्ध- उदकचन्दन अर्ध निर्वपामीति स्वाहा ।।

नालिकेरजलैः स्वच्छैः शीतैः पूतैर्मनोहरैः ।
स्नानकियां कृतार्थस्य विदधे विश्वदर्शिनः ।। 

मंत्र- ॐ ह्रीं • इति नालिकेररसस्नपम्।
अर्थ- उदकचन्दन अर्धं निर्वपामीति स्वाहा।। 

सुपक्वैः कनकच्छायैः सामोदैर्मोदकारिभिः ।
सहकाररसैः स्नानं कुर्मः शर्मैकसद्द्मनः ।। 

मंत्र- ॐ ह्रीं इति आम्ररसस्नपनम् । 
अर्ध- उदकचन्दन अर्थं निर्वपामीति स्वाहा || -

(घृताभिषेक ३)

उत्कृष्टवर्ण-नव-हेम रसाभिराम- देहप्रभावलयस गमलुप्तदीप्तिम् ।
धारां घृतस्य शुभगन्धगुणानुमेयांवन्देऽर्हतां सरभसं स्नपनोपयुक्ताम् ।। 

मंत्र- ॐ ह्रीं इति घृतस्नपनम्। ---
अर्थ- उदकचन्दन अर्थं निर्वपामीति स्वाहा !!

( दुग्धाभिषेक ४)

सम्पूर्ण शारद - शशांक मरीचिजाल- स्वन्दैरिवात्मयशसामिव सुप्रवाहः ।
क्षीरर्जिनाः शुचितरैरभिषिच्यमानाः । सम्पादयन्तु मम चित्तसमीहितानि ।।
 

मंत्र- ॐ ह्रीं इति दुग्धाभिषेकस्नपनम् । 
अर्थ- उदकचन्दन अर्धं निर्वपामीति स्वाहा ।।

(दध्यभिषेक ५)

दुग्धान्धिवीचिपयसंचितफेनराशि- पाण्डुत्वकांतिमवधीरयतामतीव ।
दनां गता जिनपतेः प्रतिमा सुधारा, सम्पद्यतां सपदि वांछितसिद्धये वः ।।
 

मंत्र- ॐ ह्रीं इति दधिस्नपनम् ।
अर्थ- उदकचन्दन अर्धं निर्वपामीति स्वाहा।।

(सर्वौषधि ६)

संस्नापितस्य धृतदुग्धदधीक्षुवाहैः- सर्वाभिरौषधिभिरर्हत उज्ज्वलाभिः ।
उद्वर्तितस्य विदधाम्यभिषेकमेला-कालीयकुंकुमरसोत्कटवारिपूरैः ।। 

मंत्र- ॐ ह्रीं इति सर्वोषधिस्नपनम् । 
अर्थ- उदकचन्दन अर्थ निर्वपामीति स्वाहा ।। ---
( चतु:कोणकुंभकलशाभिषेकः ७)

इष्टैर्मनोरथशतैरिव भव्यपुंसां, पूर्णः सुवर्णकलशैर्निखिलावसानम् । 
संसारसागर विलंघनहेतु सेतुमाप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् ।।
 

मंत्र- ॐ ह्रीं - इति चतुः कोणकुम्भकलशस्नपनम् । -
अर्थ- उदकचन्दन अर्ध निर्वपामीति स्वाहा।।

(चन्दनलेपनम् ८)

संशुद्धशुद्धया परया विशुद्धया कर्पूरसम्मिश्रिततचन्दनेन । 
जिनस्य देवासुरपूजितस्य विलेपनं चारु करोमि भक्त्या ।।

मंत्र- ॐ ह्रीं इति चन्दनलेपनं करोमीति स्वाहा। 
अर्थ- उदकचन्दन अर्थं निर्वपामीति स्वाहा।।

यस्य द्वादशयोजने सदसि सद्गंधादिभिः स्वोपमा- 
नप्यर्थान्सुमनोगणान्सुमनसा वर्षति विश्वक् सदा । 
यः सिद्धिं सुमनः सुखं सुमनसां स्वं ध्यायतामावह- 
स्तं देवं समुनोमुखैश्च सुमनोभेदैः समभ्यर्चये ।। 

मंत्र- ॐ ह्रीं सुमनः सुखप्रदाय पुष्पवृष्टि करोमि स्वाहा । 

दध्युज्ज्वलाक्षतमनोहरपुष्पदीपैः पात्रार्पितं प्रतिदिनं महतादरेण । 
त्रैलोक्यमंगल सुखालयकामदाहमारार्तिकं तव विभोरवतारयामि ।।
 

( इति मंगल आरति अवतरणम्)
(पूर्ण सुगंधितकलशाभिषेक ११)


द्रव्यैरनल्पघनसार चतुःसमाद्यैरामोदवासितसमस्तदिगंतरालैः । 
मिश्रीकृतेन पयसा जिनपुंगवानां त्रैलोक्यपावनमहं स्नपनं करोमि ।।

मंत्र - ॐ ह्रीं - इति पूर्ण सुगंधिजलस्नपनम्। 
अर्थ- उदकचन्दन अर्धं निर्वपामीति स्वाहा।।
 (पुष्पवृष्टि ६) 

यस्य द्वादशयोजने सदसि सद्गंधादिभिः स्वोपमा- 
नप्यर्थान्सुमनोगणान्सुमनसा वर्षति विश्वक् सदा । 
यः सिद्धिं सुमनः सुखं सुमनसां स्वं ध्यायतामावह- 
स्तं देवं समुनोमुखैश्च सुमनोभेदैः समभ्यर्चये ।। 

मंत्र- ॐ ह्रीं सुमनः सुखप्रदाय पुष्पवृष्टि करोमि स्वाहा । 

(मंगल आरति )

दध्युज्ज्वलाक्षतमनोहरपुष्पदीपैः पात्रार्पितं प्रतिदिनं महतादरेण । 
त्रैलोक्यमंगल सुखालयकामदाहमारार्तिकं तव विभोरवतारयामि ।। 


( इति मंगल आरति अवतरणम्)

(पूर्ण सुगंधितकलशाभिषेक ११) 

द्रव्यैरनल्पघनसार चतुःसमाद्यैरामोदवासितसमस्तदिगंतरालैः । 
मिश्रीकृतेन पयसा जिनपुंगवानां त्रैलोक्यपावनमहं स्नपनं करोमि ।।

मंत्र - ॐ ह्रीं - इति पूर्ण सुगंधिजलस्नपनम्। 
अर्थ- उदकचन्दन अर्धं निर्वपामीति स्वाहा।।

page 11

टिप्पणियाँ