अथ शांतिमंत्र (गन्धोदकवन्दनमंत्रः ) part 6 ( Atha shantimantra (gandhodakavandanmantra))

 अथ शांतिमंत्र

ॐ नमः सिद्धेभ्यः । श्री वीतरागाय नमः ॐ नमोऽर्हते भगवते । श्रीमते
पार्श्वतीर्थंकराय द्वादशगण परिवेष्टिताय, शुक्लध्यानपवित्राय । सर्वज्ञाय स्वयं-
भुवे । सिद्धाय । बुद्धाय । परमात्मने। परमसुखाय । त्रैलोक्यमहीव्याप्ताय ।
अनन्तसंसारचकपरिमर्दनाय अनंतदर्शनाय अनंतज्ञानाय । अनन्तवीर्याय ।
अनन्तसुखाय सिद्धाय, बुद्धाय त्रैलोक्यपथं कराय, सत्यज्ञानाय, सत्यब्रह्मणे,
धरणेन्द्रफणामण्डलमण्डिताय, कृष्यायिका श्रावक-श्राविकाप्रमुख चतु- सं
घोपसर्गविनाशनाय, घातिकर्मविनाशनाय अघातिकर्मविनाशनाय, अपवार्य

छिंद छिंद, भिंद मिंद। मृत्युं छिन्द छिन्द भिन्द भिन्द अतिकामं छिन्द
छिन्द भिन्द भिन्द रतिकामं छिन्द छिन्द भिन्द भिन्द कोष छिन्द
छिन्द भिन्द भिन्द अग्नि छिन्द छिन्द भिन्द भिन्द सर्वशत्रुं छिन्द
छिन्द भिन्द भिन्द। सर्वोपसर्ग छिन्द छिन्द भिन्द भिन्द | सर्वविघ्नं छिन्द
छिन्द भिन्द भिन्द। सर्वभयं छिन्द  छिन्द भिन्द भिन्द | सर्वचौरभयं छिन्द
छिन्द भिन्द भिन्द । सर्वदुष्टभयं छिन्द छिन्द भिन्द भिन्द। सर्वमृगभयं छिन्द
छिन्द भिन्द भिन्द । सर्वमात्मचक्रभयं छिन्द छिन्द भिन्द भिन्द | सर्वपरमंत्रं छिन्द
छिन्द भिन्द भिन्द | सर्वशूलरोगं छिन्द  छिन्द भिन्द भिन्द | सर्वक्षयरोगं छिन्द
छिन्द भिन्द भिन्द । सर्वकुष्ठरोगं छिन्द छिन्द भिन्द भिन्द। सर्वकूररोगं छिन्द
छिन्द भिन्द भिन्द। सर्वनरमारी छिन्द  छिन्द भिन्द भिन्द । गजमारीं छिन्द
छिन्द भिन्द भिन्द। सर्वाश्वमारीं छिन्द छिन्द भिन्द भिन्द। सर्वगोमारीं छिन्द
छिन्द भिन्द भिन्द। सर्वमहिषमारीं छिन्द छिन्द भिन्द भिन्द। सर्वधान्यमारीं छिन्द
छिन्द भिन्द भिन्द । सर्ववृक्षमारी छिन्द  छिन्द भिन्द भिन्द | सर्वगलमारीं छिन्द
छिन्द भिन्द भिन्द। सर्वपत्रमारी  छिन्द छिन्द भिन्द भिन्द। सर्वपुष्पमारी छिन्द
छिन्द भिन्द भिन्द। सर्वराष्ट्रमारी  छिन्द छिन्द भिन्द भिन्द । सर्वदेशमारीं छिन्द
छिन्द भिन्द भिन्द। सर्व विषमारी  छिन्द छिन्द भिन्द भिन्द | सर्व वेतालशाकिनीभयं छिन्द
छिन्द भिन्द भिन्द। सर्ववेदनीयं छिन्द छिन्द भिन्द भिन्द। सर्वमोहनीयं छिन्द

छिन्द भिन्द मिन्द।  सर्वकर्माष्टकं छिन्द छिन्द भिन्द भिन्द ।
ॐ सुदर्शन - महाराज-चक्रविक्रमतेजोबल शौर्यवीर्यशांतिं कुरु कुरु ।
सव- 'जनानन्दनं कुरु कुरु । सर्वभव्यानन्दनं कुरु कुरु । सर्वगोकुलानन्दनं कुरु कुरु ।
सर्वग्रामनगरखेट कर्वटमटंबपत्तनद्रोणमुखसंवाहानदनं कुरु कुरु ।
सर्व लोकान- न्दनं कुरु कुरु । सर्वदेशानन्दनं कुरु कुरु सर्व यजमानानन्दनं कुरु कुरु ।
सर्वदुःखं, हन हन, दह, दह, पच पच, कुट, कुट, शीघ्रं शीघ्रं ।

यत्सुखं त्रिषु लोकेषु व्याधिर्व्यसनवर्जितम् ।
अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते ।।

शिवमस्तु | कुलगोत्रधनधान्यं सदास्तु । चन्द्रप्रभ-वासुपूज्यमल्लिवर्द्धमान
पुष्पदन्त शीतल - मुनिसुव्रत- नेमिनाथ- पार्श्वनाथ इत्येभ्यो नमः ।

(इत्यनेन मंत्रेण नवग्रहशान्त्यर्थं गन्धोदकधारावर्षणम् । )

(गन्धोदकवन्दनमंत्रः )

निर्मलं निर्मलीकारं पवित्रं पापनाशनम् ।
 जिनगन्धोदकं वन्दे कर्माष्टकनिवारणम् ।।
ॐ नमोऽर्हते भगवते श्रीमते प्रक्षीणाशेषदोषकल्मवाय दिव्यतेजोमूर्तये ।
नमः श्री शांतिनाथाय शांतिकराय सर्वपापप्रणाशनाय सर्वविघ्नविनाशनाय

सर्वरोगोपसर्गापमृत्युविनाशनाय सर्व परकृतखुदोपद्रवविनाशनाय सर्व क्षा-
मडामरविनाशाय ॐ ह्रीं हूं ह्रीं हः असिआउसा अहं नमः सर्वशान्ति कुरु कुरु वषट् स्वाहा !
।। इति महाशांतिमंत्र ।

पूजा प्रारम्भ

ॐ जय जय जय नमोऽस्तु नमोऽस्तु नमोऽस्तु ।
णमो अरहंताणंणमो सिद्धणंणमो आयरियाणं,
णमो उवज्झायाणं णमो लोए सब्बसाहूणं ।। १ ।।
ॐ ह्रीं अनादि-मूल-मंत्रेभ्यो नमः । (पुष्पांजलिं क्षिपेत्)
यत्तारि मंगलं - अरहंत मंगलंसिद्ध मंगलं,
सिद्ध मंगलंकेवलिपण्णत्तो धम्मो मंगलं ।
चत्तारि लोगुत्तमाअरहंत लोगुत्तमासिद्ध लोगुत्तमा,
साहू लोगुत्तमाकेवलिपण्णत्तो धम्मो लोगुत्तमा,
चत्तारि सरणं पव्वज्जामिअरहंत सरणं पव्वज्जामि,
 सिद्धसरणं पव्वज्जामिसाहू सरणं पव्वज्जामि,
केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि।।
 ॐ नमोऽर्हते स्वाहा ।

(यहाँ पुष्पांजलि क्षेपण करना)

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोपि वा ।
ध्यायेत्पच- नमस्कारं सर्वपापैः प्रमुच्यते ।। १ ।।
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे सुचिः ।। २ ।।
अपराजितत्रोऽयं सर्वविघ्न विनाशनः ।
मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ।। ३ ।।
एसो पंच-नमोयारो सब-पावप्पणासणो ।
मंगलाणं च सब्वेसिं पटटमं होइ मंगलं । ।४ ।।
अर्हमित्यक्षरं ब्रहमवाचकं परमेष्ठिनः
सिद्धचकस्य सद्बीजं सर्वतः प्रणमाम्यहं ।। ५ ।।
कर्माष्टक - विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनं ।
सम्यक्त्वादि-गुणोपेतं सिद्धचकं नमाम्यहं ।। ६ ।।
विघ्नौघाः प्रलयं यान्ति शाकिनी भूत- पन्नगाः ।
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ।।  ।।

(पुष्पांजलिं क्षिपेत्) पंचकल्याणक अर्ध


उदक-चंदन- तंदुल - पुष्पकैश्चरु सुदीप - सुधूप - फलार्थकैः ।
धवल- मंगल गान - वाकुले जिनगृहे कल्याणमहं यजे ।। 9 ।।

ॐ ह्रीं श्रीभगवतो गर्भजन्मतपन्ज्ञाननिर्वाणपंचकल्याणकेभ्यो ऽयं निव 
'पामीति स्वाहा ॥19

पंचपरमेष्ठी का अर्थ

उदक-चंदन- तंदुल - पुष्पकैश्वरु सुदीप सुधूप-फलार्थकैः ।
धवल- मंगल गान - वाकुले जिनगृहे जिननाथमहं यजे ।। २ ।।
ॐ ह्रीं श्री अरहंतसिद्धाचार्योपाध्याय सर्व साम्योऽयं निर्वपामीति स्वाहा ।।  ।।

( यदि अवकाश होतो यहाँ पर सहस्त्रनाम पढ़कर दश अर्थ देना चाहिये 
नहीं तो आगे लिखा श्लोक पढ़कर अर्ध चढ़ाना चाहिये )

उदक- चंदन- तंदुल - पुष्पकेश्वरु सुदीप - सुधूप - फलार्धकैः ।
धवल-मंगल-गान - वाकुले जिनगृहे जिननाथमहं यजे । १३ ।।
ॐ ह्रीं श्रीभगवज्जिनसहस्त्रनामेभ्योऽयं निर्वपामीति स्वाहा 

(स्वस्ति मंगल)

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशं,स्याद्वाद –
नायकमनन्त चतुष्टयार्हम् । श्रीमूलसंघ-सुदृशां सुकृतैकहेतु,
जैनेन्द्र-यज्ञ - विधि-रेव मयाभ्यधायि ।। १ ।।  
स्वस्ति त्रिलोकगुरवे जिन-पुंगवायस्वस्ति स्वभाव-महिमोदय -सुस्थिताय ।
स्वस्ति-प्रकाश- सहजोर्ज्जित- दृङ्मयाय,स्वस्ति प्रसन्न - ललिताद्भुत-वैभवाय ।। २ ।।
स्वस्त्युच्छद्विमल-बोध-सुधा-प्लवायस्वस्ति स्वभाव- परभाव-विभासकाय ।
स्वस्ति त्रिलोक- विततैक-चिदुद्गमायस्वस्ति - त्रिकाल सकलायत-विस्तृताय ।। ३ ।।
द्रव्यस्य शुद्धिमधिगम्ययथानुरूपंभावस्य शुद्धिमधिकामधिगंतुकामः ।
आलंवनानि विविधान्यवलंब्य वल्गन्भूतार्थ-यज्ञ-पुरुषस्य करोमि यज्ञं । । ४ । ।
अर्हत्पुराणपुरुषोत्तमपावनानिवस्तून्यनूनमखिलान्ययमेक एव ।
अस्मिन् ज्वलद्विमल- केवल-बोधवनी
पुण्यं समग्रमहमेकमना जुहोमि ।। ५ ।।

ॐ ह्रीं विधियज्ञप्रतिज्ञानाय जिनप्रतिमाग्रे पुष्पांजलिं क्षिपेत् ।

(यहाँ पर प्रत्येक भगवान के नाम के पश्चात् पुष्पांजलि क्षेपण करें )

श्री वृषभो नः स्वस्तिस्वस्ति श्री अजितः ।
श्रीसंभवः स्वस्तिस्वस्ति श्री अभिनंदनः ।
श्रीसुमतिः स्वस्तिस्वस्ति श्रीपद्मप्रभः ।
श्रीसुपार्श्वः स्वस्तिस्वस्ति श्रीचन्द्रप्रभः ।
श्रीपुष्पदंतः स्वस्तिस्वस्ति श्रीशीतलः ।
श्री श्रेयान् स्वस्तिस्वस्ति श्रीवासुपूज्यः ।
श्रीविमलः स्वस्तिस्वस्ति श्री अनन्तः ।
श्रीधर्म स्वस्तिस्वस्ति श्रीशांतिः ।
श्रीकुन्थुः स्वस्तिस्वस्ति श्रीअरनाथः ।
श्रीमल्लिः स्वस्तिस्वस्ति श्रीमुनिसुव्रतः ।
श्रीनमिः स्वस्तिस्वस्ति श्रीनेमिनाथः ।
श्रीपार्श्वः स्वस्तिस्वस्ति श्रीवर्द्धमानः ।

इति जिनेन्द्रस्वस्तिमंगलविधानं पुष्पांजलिं क्षिपेत् ।

नित्याप्रकंपाद्द्भुत - केवलौघाः स्फुरन्मनः पर्यय-शुद्धबोधाः ।
दिव्यावधिज्ञान- बल प्रबोधाः स्वस्ति कियासुः परमर्षयो नः ।। १ ।।

(यहां से प्रत्येक श्लोक के अन्त में पुष्पांजलि क्षेपण करना चाहिये।)

कोष्ठस्थ धान्योपममेकबीजं संभिन्नसंश्रोतृ-पदानुसारि ।
चतुर्विधं बुद्धिबलं दधानाः स्वस्ति कियासुः परमर्षयो नः ।। २ ।।
संस्पर्शनं संश्रवणं च दूरादास्वादन-प्राण-विलोकनानि ।
दिव्यान् मतिज्ञानबलाद्वहंतः स्वस्ति क्रियासुः परमर्षयो नः ।। ३ ।।
प्रज्ञाप्रधानाः श्रमणाः समृद्धाः प्रत्येकबुद्धा दशसर्वपूर्वैः ।
प्रवादिनोऽष्टांगनिमित्तविज्ञाः स्वस्ति कियासुः परमर्षयोः नः । । ४ । ।
जंघावलि -श्रेणि- फलांबु तंतु-प्रसून बीजांकुर वारणाहूवाः ।
नभोगण-स्वर - विहारिणश्व स्वस्ति कियासुः परमर्षयो नः ।। ५ ।।
अणिनि दक्षाः कुशला महिम्नि लघिम्नि शक्ताः कृतिनोः गरिम्णि ।
मनो-वपुर्वाग्बलिनश्च नित्यंस्वस्ति कियासुः परमर्षयो नः ।। ६ ।।
सकारूपित्व- वशित्वमैश्यं प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः ।
तथा प्रतिघातगुणप्रधानाः स्वस्ति कियासुः परमर्षयो नः ।। ७ ।।
दीप्तं च तप्तं च तथा महोनं घोरं तपो घोरपराक्रमस्थाः ।
ब्रह्मापरं घोरगुणाश्चरंतः स्वस्ति कियासुः परमर्षयो नः ।। ८ ।।
आमर्ष सर्वोषधयस्तथाशीर्विषं विषा दृष्टिविषं विषाश्य ।
सखिल्ल - विडजल्ल- मलौषधीशाः स्वस्ति कियासुः परमर्षयो नः ।। ६ ।।
क्षीरं सर्वतोऽत्र घृतं स्रवतो मधुस्रवतोप्यमृतं खवंतः ।
अक्षीणसंवास- महानसश्व स्वस्ति कियासुः परमर्षयो नः ।। १० ।।

।। इति परमर्षिस्वस्तिमंगल विधानं ।।
 
'न धर्मः धार्मिकैः विना'

(धर्मात्मा पुरुषों के बिना धर्म नहीं ठहर सकता ।)
श्वा अपि देवः अपि देवः श्वा जायते धर्म किल्विषात्
(पुण्य से कुत्ता भी देव और पाप से देव भी कृत्ता हो जाता है ।)

नवदेवता पूजा

गीत छन्द
अरिहंत सिद्धाचार्य पाठकसाधु त्रिभुवन बंध हैं।
जिनधर्म जिन आगम जिनेश्वरमूर्ति जिनगृह बंध हैं ।।
नव देवता ये मान्य जग मेंहम सदा अर्धा करें।
आहवान कर थायें यहाँ मन में अतुल श्रद्धा घरें ।।

ॐ ह्रीं अर्हसिद्धाचार्योपाध्याय सर्व साधु जिनधर्म जिनागमजिन चैत्य चैत्यालय समूह ।
अत्र अवतर अवतर संबोषट् आह्वाननम् ।
ॐ ह्रीं अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम् ।
ॐ ह्रीं - अत्र मम सन्निहितो भव-भव वषट् सन्निधीकरणम् ।

अथाष्टक
गंगानदी का नीर निर्मलबाह्य मल धोवे सदा ।
अंतर मलों के क्षालने को नीर से पूजूँ मुदा ।
नवदेवताओं की सदा जो भक्ति से अर्चा करें।
सब सिद्धि नवनिधि रिद्धि मंगल पाय शिवकांता वरें ।। १ ।।

ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्यायसर्वसापुजिन धर्म जिनागमजिन चैत्य वैत्यालयेभ्यो जन्मजरा मृत्युविनाशनाय जलं----

कर्पूर मिश्रित गंध चंदनदेह ताप निवारता ।
तुम पाद पंकज पूजतेमन ताप तुरतहिं वारता । नव० ।। २ ।।

ॐ ह्रीं अर्हसिद्धाचार्योपाध्यायसर्व साधुजिन धर्म जिनागमजिन चैत्यचैत्यालयेभ्यो संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा ।

क्षीरोदधि के फेन सम सित तंदुलों को लायके ।
उत्तम अखंडित सौख्य हेतुपुंज नव सु चढ़ायके ।। नव० ।।

ॐ ह्रीं - अक्षतं-- ।
चम्पा चमेली केवड़ानाना सुगंधित ले लिये।
भव के विजेता आपकोपूजत सुमन अर्पण किये 

नव० ॐ ह्रीं – पुष्पां-- 

पायस मधुर पकवान मोदकआदि को भर बाल में ।
निज आत्म अमृत सौख्य हेतु पूजहूँ नत भाल मैं नव० । १५ ।।

ॐ ह्रीं – नैवेयं-- ।

कर्पूर ज्योति जगमगे दीपक लिया निज हाथ में 
तुम आरती तम वारतीपाऊँ सुज्ञान प्रकाश में। नव० । १६ ।।

ॐ ह्रीं – दीपं--- ।

दशगंधपूप अनूप सुरभितअग्नि में खेऊँ सदा ।
निज आत्मगुण सौरभ उठेहों कर्म सब मुझसे विदा ।।
नवदेवताओं की सदा जो भक्ति से अर्चा करें 
सब सिद्धि नवनिधि रिद्धि मंगल पाय शिवकांता वरें ।।७।।

ॐ ह्रीं धूपं--- ।

अंगूर अमरख आम्र अमृतफल भराऊँ थाल में 
उत्तम अनूपम मोक्ष फल के हेतु पूजूँ आज मैं नव० । ८ ।।

ॐ ह्रीं – फलं--- ।

वर रत्नत्रय निधि लाभ यह बस अर्ध से पूजत मिले। नव० १६ ||

ॐ ह्रीं – अर्घ्य---

दोहा
जलधारा से नित्य मेंजगकी शांति हेत ।
नवदेवों को पूजहूँश्रद्धा भक्ति समेत ।। १०।।
शांतये शांतिधारा 
नाना विध के सुमन लेमन में बहु हरषाय ।
मैं पूजूं नव देवतापुष्पांजली चढ़ाय ।। 99 ।।
दिव्य पुष्पांजलिः ।
जाप्य (६२७ या १०८ बार )
ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु जिन धर्म जिनागमजिन- चैत्य - चैत्यालयेभ्यो नमः ।

टिप्पणियाँ

Popular Posts

Pahadi A Cappella 2 || Gothar Da Bakam Bham || गोठरदा बकम भम || MGV DIGITAL

एक कहानी वीर चंद्र सिंह गढ़वाली की

Pahadi A Cappella 2 || Gothar Da Bakam Bham || गोठरदा बकम भम || MGV DIGITAL

कुमाऊँनी/गढ़वाली गीत : धूली अर्घ (Kumaoni/Garhwali Song : Dhuli Argh)

माँगल गीत : हल्दी बान - मंगल स्नान ( Mangal Song : Haldi Ban - Mangal Snan)