पूजा विधि की पूर्णता: तृतीय, तुरिय, और पञ्चमावरण अनुष्ठान - Perfection of Puja Vidhi: Tritiya, Turia, and Panchavarana Rituals

पूजा विधि की पूर्णता: तृतीय, तुरिय, और पञ्चमावरण अनुष्ठान 

तृतीयावरणम्

ॐ सर्वसंमोहनाय नमः।

तर्पणमन्त्र:

  1. हृदय तर्पणम्: "ॐ क्रां हृदयाय नमः। हृदय शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।"

  2. शिर तर्पणम्: "ॐ की शिरसे स्वाहा। शिरो शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।"

  3. शिखा तर्पणम्: "ॐ कूं शिखायै वषट्। शिखा शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।"

  4. कवच तर्पणम्: "ॐ कै कवचाय हूं। कवच शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।"

  5. नेत्र तर्पणम्: "ॐ कौं नेत्रत्रयाय वौषट्। नेत्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।"

  6. अस्त्र तर्पणम्: "ॐ क्रः अस्त्राय फट्। अस्त्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।"

"एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः।"

ॐ श्रीं ह्रीं (३ वारम्) की कूष्माण्डायै नमः। कूष्माण्डा श्री पादुका पूजयामि तर्पयामि नमः।

"अभीष्टसिद्धि में देहि शरणागत वत्सले। भक्त्या समर्पये तुभ्यं तृतीयावरणार्चणम्। अनेन तृतीयावरणार्चनेन श्री कूष्माण्डाम्बा प्रीयथाम्।"


तुरियावरणम्

  1. गङ्गा तर्पणम्: "ॐ गं गङ्गायै नमः। गङ्गा श्री पादुकां पूजयामि तर्पयामि नमः।"

  2. यमुनायै तर्पणम्: "ॐ यं यमुनायै नमः। यमुना श्री पादुकां पूजयामि तर्पयामि नमः।"

  3. सरस्वती तर्पणम्: "ॐ सौः सरस्वत्यै नमः। सरस्वती श्री पादुकां पूजयामि तर्पयामि नमः।"

"एताः तुरियावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः।"

ॐ श्रीं ह्रीं क्रीं कूष्माण्डायै नमः। कूष्माण्डा श्री पादुकां पूजयामि तर्पयामि नमः (३ वारम्)।

"अभीष्टसिद्धि में देहि शरणागत वत्सले। भक्त्या समर्पये तुभ्यं तुरियावरणार्चणम्। अनेन तुरियावरणार्चनेन श्री कूष्माण्डाम्बा प्रीयथाम्।"


पञ्चमावरणम्

  1. कूष्माण्डा तर्पणम्: "ॐ श्रीं ह्रीं क्रीं कूष्माण्डायै नमः। कूष्माण्डा दुर्गा श्री पादुकां पूजयामि तर्पयामि नमः।"

  2. शिव तर्पणम्: "ॐ ह्रीं नमः शिवाय साम्बशिव श्री पादुकां पूजयामि तर्पयामि नमः।"

  3. उत्तिष्ठपुरुषि तर्पणम्: "ॐ ह्रीं दूं ह्रीं दुं उत्तिष्ठपुरुषि किं स्वपिषि भयं में समुपस्थिततं यदिशक्यमशक्यं वा तन्मेभगवति शमय स्वाहा ढुं ह्रीं ॐ।"

  4. नवदुर्गा तर्पणम्: "नवदुर्गाभ्यो नमः। वनदुर्गाम्बा श्री पादुकां पूजयामि तर्पयामि नमः।"

  5. भैरव तर्पणम्: "ब्लू वं वद वद त्रीं हूं फट् श्री भैरव श्री पादुकां पूजयामि तर्पयामि नमः।"

"एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः।"

ॐ श्रीं ह्रीं की कूष्माण्डायै नमः। कूष्माण्डा श्री पादुकां पूजयामि तर्पयामि नमः।

"अभीष्टसिद्धि में देहि शरणागत वत्सले। भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चणम्। अनेन पञ्चमावरणार्चनेन श्री कूष्माण्डाम्बा प्रीयथाम्।"


पञ्चपूजा

  1. पृथिव्यात्मिका: "लं पृथिव्यात्मिकायै गन्धं कल्पयामि।"

  2. आकाशात्मिका: "हं आकाशात्मिकायै पुष्पाणि पूजयामि।"

  3. वाय्वात्मिका: "यं वाय्वात्मिकायै धूपं कल्पयामि।"

  4. अग्न्यात्मिका: "रं अग्न्यात्मिकायै दीपं कल्पयामि।"

  5. अमृतात्मिका: "वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि।"

  6. सर्वात्मिका: "सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि।"

यह भी पढ़े

5. स्कंदमाता

  1. स्कंदमाता की पूजा: स्तुति, आरती और नवरात्रि के पांचवे दिन का विशेष महत्त्व 
  2. देवी स्कंदमाता: नवदुर्गा का पांचवां रूप 
  3. Happy Chaitra Navratri 
  4. स्कंदमाता की आरती और ध्यान मंत्र: नवरात्रि की पाँचवी देवी
  5. मां स्कंदमाता की आरती: आध्यात्मिक शांति और आशीर्वाद की प्रार्थना
  6. मां स्कंदमाता की शुभकामनाएं: नवरात्रि 
  7. Happy Chaitra Navratri 
  8. Happy Chaitra Navratri 
  9. स्कंदमाता कवच: एक दिव्य सुरक्षा कवच
  10. स्कंदमाता स्तोत्र: दिव्य स्तुति और आशीर्वाद
  11. माता स्कंदमाता की कथा और पूजा विधि
  12. स्कंदमाता की पूजा: स्तोत्र पाठ और आरती 
  13. मां स्कंदमाता: नवदुर्गा के पांचवे रूप की विशेषताएँ और लाभ -
  14. मां स्कंदमाता: नाम, स्वरूप, और पूजा के लाभ 
  15. नवरात्रि के पाँचवे दिन की विशेषता: स्कंदमाता की उपासना

एक टिप्पणी भेजें

0 टिप्पणियाँ

Most Popular

केदारनाथ स्टेटस हिंदी में 2 लाइन(kedarnath status in hindi 2 line) something
जी रया जागी रया लिखित में , | हरेला पर्व की शुभकामनायें  (Ji Raya Jagi Raya in writing, | Happy Harela Festival )
हिमाचल प्रदेश पर शायरी स्टेटस कोट्स इन हिंदी(Shayari Status Quotes on Himachal Pradesh in Hindi)
 हिमाचल प्रदेश की वादियां शायरी 2 Line( Himachal Pradesh Ki Vadiyan Shayari )
महाकाल महादेव शिव शायरी दो लाइन स्टेटस इन हिंदी (Mahadev Status | Mahakal Status)
हिमाचल प्रदेश पर शायरी (Shayari on Himachal Pradesh )
गढ़वाली लोक साहित्य का इतिहास एवं स्वरूप (History and nature of Garhwali folk literature)
श्री बद्रीनाथ स्तुति (Shri Badrinath Stuti) Badrinath Quotes in Sanskrit
150+ उत्तराखंड सामान्य ज्ञान प्रश्न उत्तर हिंदी में | Gk in Hindi - 150 +  Uttarakhand GK Question Answers in Hindi | Gk in hindi
Pahadi A Cappella 2 || Gothar Da Bakam Bham || गोठरदा बकम भम || MGV DIGITAL