श्री स्कन्दमाता पीठ पूजा विधि और आवरण पूजा - Shri Skandamata Peeth Puja Vidhi and Cover Puja

श्री स्कन्दमाता पीठ पूजा विधि और आवरण पूजा

श्री स्कन्दमाता, नवरात्रि के पांचवें दिन की देवी, शक्ति और मनोकामना पूर्ति की देवी मानी जाती हैं। उनकी पूजा विधि विशेष रूप से आवरण पूजा के रूप में की जाती है, जो भक्तों के जीवन में शांति, समृद्धि, और आशीर्वाद लाती है। यहां श्री स्कन्दमाता पीठ पूजा और आवरण पूजा की विधि विस्तार से बताई जा रही है।

श्री स्कन्दमाता आवरण पूजा क्रमः

  1. मंत्र:

    • ॐ मण्डूकादि परतत्वाय नमः।
    • प्रीं पृथिव्यै नमः।
    • सौः सुधार्णवाय नमः।
    • रां रत्नद्वीपाय नमः।
    • क्रीं सौः सरोवराय नमः।
    • क्लीं कल्पवनाय नमः।
    • पद्मवनाय नमः।
    • कल्पवल्ली मूलवेद्यै नमः।
    • यं योगपीठाय नमः।
  1. आवाहन:

    • सितांशुकोटि स्फुरदास्यशोभां त्रिलोचनां कुङ्कमपीतवस्त्रां।
    • सिंहासनां नागमुखादियुक्तां भजेहृदिस्कन्दयुतां भवानीम्॥
  2. ध्यान:

    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता ध्यायामि आवाहयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता स्थापिता भव।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता संस्थितो भव।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता सन्निरुद्धो भव।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता सम्मुखी भव।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता अवकुण्ठितो भव।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमाता श्री पादुकां पूजयामि नमः।
  3. आसन और पूजा सामग्री:

    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। आसनं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। पादयोः पाद्यं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। हस्तयोः अध्य कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। मुखे आचमनीयं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। शुद्धोदक स्नानं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। स्नानानन्तरं आचमनीयं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। वस्त्राणि कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। आभरणानि कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। दिव्यपरिमळ गन्धं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। गन्धस्योऽपरि हरिद्रा कुङ्कर्म कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। पुष्पाक्षतान् कल्पयामि नमः।
  4. अर्चना और तर्पण:

    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। घूपं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। दीपं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। नैवेद्यं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। सुगन्ध ताम्बूलं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। कर्पूर नीराञ्जनं कल्पयामि नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। श्री स्कन्दमातायै नमः। प्रदक्षिण नमस्कारान् कल्पयामि नमः।
  5. षडङ्ग तर्पणम्:

    • ह्रां हृदयाय नमः। हृदय शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।
    • ह्रीं शिरसे स्वाहा। शिरो शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।
    • हूं शिखायै वषट्। शिखा शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।
    • हैं कवचाय हूं। कवच शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।
    • ह्रौं नेत्रत्रयाय वौषट्। नेत्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।
    • ह्रः अस्त्राय फट्। अस्त्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।
  6. लयाङ्ग तर्पणम्:

    • श्री पादुकां पूजयामि ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। स्क तर्पयामि नमः। (१० वारम्)
  7. प्रथमावरणम्:

    • ॐ सौः क्लीं ऐं सर्वाशापरिपूरकाय।
    • ॐ ऐं इन्द्राय नमः। इन्द्र श्री पादुकां पूजयामि तर्पयामि नमः।
    • ॐ धं धर्मराजाय नमः। धर्मराज श्री पादुकां पूजयामि तर्पयामि नमः।
    • ॐ वं वरुणाय नमः। वरुण श्री पादुकां पूजयामि तर्पयामि नमः।
    • ॐ क्रीं कुबेराय नमः। कुबेर श्री पादुकां पूजयामि तर्पयामि नमः।
    • ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः।
    • ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा। स्कन्दमाता श्री पादुकां पूजयामि तर्पयामि नमः। (३ वारम्)

श्री स्कन्दमाता आवरण पूजा क्रमः

ॐ मण्डूकादि परतत्वाय नमः।
प्रीं पृथिव्यै नमः
सौः सुधार्णवाय नमः
रां रत्नद्वीपाय नमः
क्रीं सौः सरोवराय नमः
क्लीं कल्पवनाय नमः
पद्मवनाय नमः
कल्पवल्ली मूलवेद्यै नमः
यं योगपीठाय नमः

श्री स्कन्दमाता आवाहन
सितांशुकोटि स्फुरदास्यशोभां त्रिलोचनां कुङ्कमपीतवस्त्रां।
सिंहासनां नागमुखादियुक्तां भजेहृदिस्कन्दयुतां भवानीम्॥

ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमाता ध्यायामि आवाहयामि नमः। आवाहन मुद्रां प्रदर्य
ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमाता स्थापिता भव। - स्थापण मुद्रां प्रदर्य।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमाता संस्थितो भव। - संस्थित मुद्रां प्रदर्श्य।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रै हः हः फट् स्वाहा।
श्री स्कन्दमाता सन्निरुद्धो भव। - सन्निरुद्ध मुद्रां प्रदर्य।

ॐ ह्रीं श्रीं हाँ स्कन्दमात्रे हः हः फट् स्वाहा।
सम्मुखी मुद्रां प्रदर्य।
श्री स्कन्दमाता सम्मुखी भव। - सम्मुखी मुद्रां प्रदर्य।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमाता अवकुण्ठितो भव। - अवकुण्ठन मुद्रां प्रदर्य।
ॐ ह्रीं श्रीं हो स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमाता श्री पादुकां पूजयामि नमः। - वन्दन धेनु योनि मुद्राञ्च प्रदर्थ।

ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमातायै नमः। आसनं कल्पयामि नमः।
ॐ ह्रीं श्रीं हो स्कन्दमात्रै हः हः फट् स्वाहा।
श्री स्कन्दमातायै नमः। पादयोः पाद्यं कल्पयामि नमः।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमातायै नमः। हस्तयोः अध्य कल्पयामि नमः।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमातायै नमः। मुखे आचमनीयं कल्पयामि नमः।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रै हः हः फट् स्वाहा।
श्री स्कन्दमातायै नमः। शुद्धोदक स्नानं कल्पयामि नमः।
ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
श्री स्कन्दमातायै नमः। स्नानानन्तरं आचमनीयं कल्पयामि नमः।

द्वितीयावरणम्

ॐ सत्यै नमः।
सती श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ स्थित्यै नमः।
स्थिती श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ प्रीत्यै नमः।
प्रीती श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ कीर्यै नमः।
कीर्ती श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ कान्त्यै नमः।
कान्ती श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ मत्यै नमः।
मती श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ उमायै नमः।
उमा श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ हेमवत्यै नमः।
हेमवती श्री पादुकां पूजयामि तर्पयामि नमः।

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः।
ॐ ह्रीं श्रीं ही स्कन्दमात्रे हः हः फट् स्वाहा।
स्कन्दमाता श्री पादुकां पूजयामि तर्पयामि नमः। (३ वारम्)

तृतीयावरणम्

ॐ सर्वसंमोहनाय नमः।
ॐ ह्रां हृदयदेव्यै नमः।
हृदय देवी श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रीं शिरोदेव्यै नमः।
शिरो देवी श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ हूं शिखादेव्यै नमः।
शिखा देवी श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ हैं कवचदेव्यै नमः।
कवच देवी श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रौं नेत्रदेव्यै नमः।
नेत्र देवी श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रः अस्त्रदेव्यै नमः।
अस्त्र देवी श्री पादुकां पूजयामि तर्पयामि नमः।

ॐ ह्रीं श्रीं हौं स्कन्दमात्रे हः हः फट् स्वाहा।
स्कन्दमाता श्री पादुकां पूजयामि तर्पयामि नमः। (३ वारम्)

तुरियावरणम्

ॐ गं गङ्गायै नमः।
गङ्गा श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ यं यमुनायै नमः।
यमुना श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ सौः सरस्वत्यै नमः।
सरस्वती श्री पादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं श्रीं ही स्कन्दमात्रै हः हः फट् स्वाहा।
स्कन्दमाता श्री पादुकां पूजयामि तर्पयामि नमः। (३ वारम्)

पञ्चमावरणम्

ॐ ह्रीं श्रीं हो स्कन्दमात्रे हः हः फट् स्वाहा।
स्कन्दमाता दुर्गा पूजयामि श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रीम् नमः शिवाय - साम्बशिव श्री पादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रीं दुं ह्रीं ढुं उत्तिष्ठपुरुषि किं स्वपिषि भयं में समुपस्थ्तितं यदिशक्यमशक्यं वा तन्मेभगवति शमय स्वाहा ढुं ह्रीं ॐ।
नवदुर्गाभ्यो नमः।
वनदुर्गाम्बा श्री पादुकां पूजयामि तर्पयामि नमः।

ब्लूं वं वद वद त्रीं हुं फट् श्री भैरव श्री पादुकां पूजयामि तर्पयामि नमः।

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः।

यह भी पढ़े

6. कात्यायनी

  1. कात्यायनी देवी की कथा – चमत्कारी उत्पत्ति और महिषासुर वध 
  2. नवरात्रि के छठे दिन की देवी – माँ कात्यायनी
  3. माँ कात्यायनी: नवदुर्गाओं में षष्ठम रूप
  4. मां कात्यायनी: नवरात्रि की छठी देवी
  5. माता कात्यायनी देवी स्तोत्र: महिषासुर मर्दिनी की स्तुति 
  6. षडङ्ग तर्पणम्: श्री कात्यायनी पूजा विधि
  7. श्री कात्यायनी आवरण पूजा क्रमः
  8. माता कात्यायनी देवी कवच: अद्भुत सुरक्षा और शक्ति का कवच
  9. माँ कात्यायनी पर बेहतरीन स्टेटस: शक्ति की देवी का अद्वितीय सम्मान 
  10. श्री कात्यायनी महामंत्र जप विधि
  11. माँ कात्यायनी की आराधना: शक्ति और कृपा की अद्वितीय छवि 
  12. माँ कात्यायनी की महिमा: शक्ति, कृपा, और दिव्यता का प्रतीक 
  13. माँ कात्यायनी: शक्ति की देवी, जय माता कात्यायनी! 
  14. माँ कात्यायनी पर बेहतरीन शायरी: शक्ति की देवी का अद्वितीय रूप
  15. माँ कात्यायनी पर बेहतरीन स्टेटस: शक्ति की देवी का सम्मान और श्रद्धा -
  16. माँ कात्यायनी पर बेहतरीन स्टेटस: शक्ति की देवी का आदर और सम्मान
  17. माँ कात्यायनी के प्रति भक्तिभाव शायरी 
  18. माँ कात्यायनी: शक्ति की देवी और हमारी जीवन की प्रेरणा 
  19. माँ कात्यायनी की पूजा पर शायरी
  20. नवरात्रि के छठे दिन माँ कात्यायनी की महिमा पर शायरी 
  21. माँ कात्यायनी के वीर और साहसी रूप पर शायरी 

टिप्पणियाँ